Declension table of ?kāśīprakāśaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāśīprakāśaḥ | kāśīprakāśau | kāśīprakāśāḥ |
Vocative | kāśīprakāśa | kāśīprakāśau | kāśīprakāśāḥ |
Accusative | kāśīprakāśam | kāśīprakāśau | kāśīprakāśān |
Instrumental | kāśīprakāśena | kāśīprakāśābhyām | kāśīprakāśaiḥ kāśīprakāśebhiḥ |
Dative | kāśīprakāśāya | kāśīprakāśābhyām | kāśīprakāśebhyaḥ |
Ablative | kāśīprakāśāt | kāśīprakāśābhyām | kāśīprakāśebhyaḥ |
Genitive | kāśīprakāśasya | kāśīprakāśayoḥ | kāśīprakāśānām |
Locative | kāśīprakāśe | kāśīprakāśayoḥ | kāśīprakāśeṣu |