Declension table of ?kāryātipātinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāryātipātī | kāryātipātinau | kāryātipātinaḥ |
Vocative | kāryātipātin | kāryātipātinau | kāryātipātinaḥ |
Accusative | kāryātipātinam | kāryātipātinau | kāryātipātinaḥ |
Instrumental | kāryātipātinā | kāryātipātibhyām | kāryātipātibhiḥ |
Dative | kāryātipātine | kāryātipātibhyām | kāryātipātibhyaḥ |
Ablative | kāryātipātinaḥ | kāryātipātibhyām | kāryātipātibhyaḥ |
Genitive | kāryātipātinaḥ | kāryātipātinoḥ | kāryātipātinām |
Locative | kāryātipātini | kāryātipātinoḥ | kāryātipātiṣu |