Declension table of ?kālavṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kālavṛkṣaḥ | kālavṛkṣau | kālavṛkṣāḥ |
Vocative | kālavṛkṣa | kālavṛkṣau | kālavṛkṣāḥ |
Accusative | kālavṛkṣam | kālavṛkṣau | kālavṛkṣān |
Instrumental | kālavṛkṣeṇa | kālavṛkṣābhyām | kālavṛkṣaiḥ kālavṛkṣebhiḥ |
Dative | kālavṛkṣāya | kālavṛkṣābhyām | kālavṛkṣebhyaḥ |
Ablative | kālavṛkṣāt | kālavṛkṣābhyām | kālavṛkṣebhyaḥ |
Genitive | kālavṛkṣasya | kālavṛkṣayoḥ | kālavṛkṣāṇām |
Locative | kālavṛkṣe | kālavṛkṣayoḥ | kālavṛkṣeṣu |