Declension table of ?kālanirṇayasiddhāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kālanirṇayasiddhāntaḥ | kālanirṇayasiddhāntau | kālanirṇayasiddhāntāḥ |
Vocative | kālanirṇayasiddhānta | kālanirṇayasiddhāntau | kālanirṇayasiddhāntāḥ |
Accusative | kālanirṇayasiddhāntam | kālanirṇayasiddhāntau | kālanirṇayasiddhāntān |
Instrumental | kālanirṇayasiddhāntena | kālanirṇayasiddhāntābhyām | kālanirṇayasiddhāntaiḥ kālanirṇayasiddhāntebhiḥ |
Dative | kālanirṇayasiddhāntāya | kālanirṇayasiddhāntābhyām | kālanirṇayasiddhāntebhyaḥ |
Ablative | kālanirṇayasiddhāntāt | kālanirṇayasiddhāntābhyām | kālanirṇayasiddhāntebhyaḥ |
Genitive | kālanirṇayasiddhāntasya | kālanirṇayasiddhāntayoḥ | kālanirṇayasiddhāntānām |
Locative | kālanirṇayasiddhānte | kālanirṇayasiddhāntayoḥ | kālanirṇayasiddhānteṣu |