Declension table of ?kāladaṇḍaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāladaṇḍaḥ | kāladaṇḍau | kāladaṇḍāḥ |
Vocative | kāladaṇḍa | kāladaṇḍau | kāladaṇḍāḥ |
Accusative | kāladaṇḍam | kāladaṇḍau | kāladaṇḍān |
Instrumental | kāladaṇḍena | kāladaṇḍābhyām | kāladaṇḍaiḥ kāladaṇḍebhiḥ |
Dative | kāladaṇḍāya | kāladaṇḍābhyām | kāladaṇḍebhyaḥ |
Ablative | kāladaṇḍāt | kāladaṇḍābhyām | kāladaṇḍebhyaḥ |
Genitive | kāladaṇḍasya | kāladaṇḍayoḥ | kāladaṇḍānām |
Locative | kāladaṇḍe | kāladaṇḍayoḥ | kāladaṇḍeṣu |