Declension table of ?kākadantīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kākadantīyaḥ | kākadantīyau | kākadantīyāḥ |
Vocative | kākadantīya | kākadantīyau | kākadantīyāḥ |
Accusative | kākadantīyam | kākadantīyau | kākadantīyān |
Instrumental | kākadantīyena | kākadantīyābhyām | kākadantīyaiḥ kākadantīyebhiḥ |
Dative | kākadantīyāya | kākadantīyābhyām | kākadantīyebhyaḥ |
Ablative | kākadantīyāt | kākadantīyābhyām | kākadantīyebhyaḥ |
Genitive | kākadantīyasya | kākadantīyayoḥ | kākadantīyānām |
Locative | kākadantīye | kākadantīyayoḥ | kākadantīyeṣu |