Declension table of ?kākacchadaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kākacchadaḥ | kākacchadau | kākacchadāḥ |
Vocative | kākacchada | kākacchadau | kākacchadāḥ |
Accusative | kākacchadam | kākacchadau | kākacchadān |
Instrumental | kākacchadena | kākacchadābhyām | kākacchadaiḥ kākacchadebhiḥ |
Dative | kākacchadāya | kākacchadābhyām | kākacchadebhyaḥ |
Ablative | kākacchadāt | kākacchadābhyām | kākacchadebhyaḥ |
Genitive | kākacchadasya | kākacchadayoḥ | kākacchadānām |
Locative | kākacchade | kākacchadayoḥ | kākacchadeṣu |