Declension table of ?kācamāṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kācamāṣaḥ | kācamāṣau | kācamāṣāḥ |
Vocative | kācamāṣa | kācamāṣau | kācamāṣāḥ |
Accusative | kācamāṣam | kācamāṣau | kācamāṣān |
Instrumental | kācamāṣeṇa | kācamāṣābhyām | kācamāṣaiḥ kācamāṣebhiḥ |
Dative | kācamāṣāya | kācamāṣābhyām | kācamāṣebhyaḥ |
Ablative | kācamāṣāt | kācamāṣābhyām | kācamāṣebhyaḥ |
Genitive | kācamāṣasya | kācamāṣayoḥ | kācamāṣāṇām |
Locative | kācamāṣe | kācamāṣayoḥ | kācamāṣeṣu |