Declension table of ?kāṣāyavāsikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāṣāyavāsikaḥ | kāṣāyavāsikau | kāṣāyavāsikāḥ |
Vocative | kāṣāyavāsika | kāṣāyavāsikau | kāṣāyavāsikāḥ |
Accusative | kāṣāyavāsikam | kāṣāyavāsikau | kāṣāyavāsikān |
Instrumental | kāṣāyavāsikena | kāṣāyavāsikābhyām | kāṣāyavāsikaiḥ kāṣāyavāsikebhiḥ |
Dative | kāṣāyavāsikāya | kāṣāyavāsikābhyām | kāṣāyavāsikebhyaḥ |
Ablative | kāṣāyavāsikāt | kāṣāyavāsikābhyām | kāṣāyavāsikebhyaḥ |
Genitive | kāṣāyavāsikasya | kāṣāyavāsikayoḥ | kāṣāyavāsikānām |
Locative | kāṣāyavāsike | kāṣāyavāsikayoḥ | kāṣāyavāsikeṣu |