Declension table of ?kāṣṭhagarbha

Deva

MasculineSingularDualPlural
Nominativekāṣṭhagarbhaḥ kāṣṭhagarbhau kāṣṭhagarbhāḥ
Vocativekāṣṭhagarbha kāṣṭhagarbhau kāṣṭhagarbhāḥ
Accusativekāṣṭhagarbham kāṣṭhagarbhau kāṣṭhagarbhān
Instrumentalkāṣṭhagarbheṇa kāṣṭhagarbhābhyām kāṣṭhagarbhaiḥ kāṣṭhagarbhebhiḥ
Dativekāṣṭhagarbhāya kāṣṭhagarbhābhyām kāṣṭhagarbhebhyaḥ
Ablativekāṣṭhagarbhāt kāṣṭhagarbhābhyām kāṣṭhagarbhebhyaḥ
Genitivekāṣṭhagarbhasya kāṣṭhagarbhayoḥ kāṣṭhagarbhāṇām
Locativekāṣṭhagarbhe kāṣṭhagarbhayoḥ kāṣṭhagarbheṣu

Compound kāṣṭhagarbha -

Adverb -kāṣṭhagarbham -kāṣṭhagarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria