Declension table of ?kāṣṭāyanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāṣṭāyanaḥ | kāṣṭāyanau | kāṣṭāyanāḥ |
Vocative | kāṣṭāyana | kāṣṭāyanau | kāṣṭāyanāḥ |
Accusative | kāṣṭāyanam | kāṣṭāyanau | kāṣṭāyanān |
Instrumental | kāṣṭāyanena | kāṣṭāyanābhyām | kāṣṭāyanaiḥ kāṣṭāyanebhiḥ |
Dative | kāṣṭāyanāya | kāṣṭāyanābhyām | kāṣṭāyanebhyaḥ |
Ablative | kāṣṭāyanāt | kāṣṭāyanābhyām | kāṣṭāyanebhyaḥ |
Genitive | kāṣṭāyanasya | kāṣṭāyanayoḥ | kāṣṭāyanānām |
Locative | kāṣṭāyane | kāṣṭāyanayoḥ | kāṣṭāyaneṣu |