Declension table of ?kāṇḍāgniDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kāṇḍāgniḥ | kāṇḍāgnī | kāṇḍāgnayaḥ |
Vocative | kāṇḍāgne | kāṇḍāgnī | kāṇḍāgnayaḥ |
Accusative | kāṇḍāgnim | kāṇḍāgnī | kāṇḍāgnīn |
Instrumental | kāṇḍāgninā | kāṇḍāgnibhyām | kāṇḍāgnibhiḥ |
Dative | kāṇḍāgnaye | kāṇḍāgnibhyām | kāṇḍāgnibhyaḥ |
Ablative | kāṇḍāgneḥ | kāṇḍāgnibhyām | kāṇḍāgnibhyaḥ |
Genitive | kāṇḍāgneḥ | kāṇḍāgnyoḥ | kāṇḍāgnīnām |
Locative | kāṇḍāgnau | kāṇḍāgnyoḥ | kāṇḍāgniṣu |