Declension table of ?kṣviṇṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣviṇṇaḥ | kṣviṇṇau | kṣviṇṇāḥ |
Vocative | kṣviṇṇa | kṣviṇṇau | kṣviṇṇāḥ |
Accusative | kṣviṇṇam | kṣviṇṇau | kṣviṇṇān |
Instrumental | kṣviṇṇena | kṣviṇṇābhyām | kṣviṇṇaiḥ kṣviṇṇebhiḥ |
Dative | kṣviṇṇāya | kṣviṇṇābhyām | kṣviṇṇebhyaḥ |
Ablative | kṣviṇṇāt | kṣviṇṇābhyām | kṣviṇṇebhyaḥ |
Genitive | kṣviṇṇasya | kṣviṇṇayoḥ | kṣviṇṇānām |
Locative | kṣviṇṇe | kṣviṇṇayoḥ | kṣviṇṇeṣu |