Declension table of ?kṣudrapakṣikaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣudrapakṣikaḥ | kṣudrapakṣikau | kṣudrapakṣikāḥ |
Vocative | kṣudrapakṣika | kṣudrapakṣikau | kṣudrapakṣikāḥ |
Accusative | kṣudrapakṣikam | kṣudrapakṣikau | kṣudrapakṣikān |
Instrumental | kṣudrapakṣikeṇa | kṣudrapakṣikābhyām | kṣudrapakṣikaiḥ kṣudrapakṣikebhiḥ |
Dative | kṣudrapakṣikāya | kṣudrapakṣikābhyām | kṣudrapakṣikebhyaḥ |
Ablative | kṣudrapakṣikāt | kṣudrapakṣikābhyām | kṣudrapakṣikebhyaḥ |
Genitive | kṣudrapakṣikasya | kṣudrapakṣikayoḥ | kṣudrapakṣikāṇām |
Locative | kṣudrapakṣike | kṣudrapakṣikayoḥ | kṣudrapakṣikeṣu |