Declension table of ?kṣudralaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣudralaḥ | kṣudralau | kṣudralāḥ |
Vocative | kṣudrala | kṣudralau | kṣudralāḥ |
Accusative | kṣudralam | kṣudralau | kṣudralān |
Instrumental | kṣudralena | kṣudralābhyām | kṣudralaiḥ kṣudralebhiḥ |
Dative | kṣudralāya | kṣudralābhyām | kṣudralebhyaḥ |
Ablative | kṣudralāt | kṣudralābhyām | kṣudralebhyaḥ |
Genitive | kṣudralasya | kṣudralayoḥ | kṣudralānām |
Locative | kṣudrale | kṣudralayoḥ | kṣudraleṣu |