Declension table of ?kṣudhāluDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣudhāluḥ | kṣudhālū | kṣudhālavaḥ |
Vocative | kṣudhālo | kṣudhālū | kṣudhālavaḥ |
Accusative | kṣudhālum | kṣudhālū | kṣudhālūn |
Instrumental | kṣudhālunā | kṣudhālubhyām | kṣudhālubhiḥ |
Dative | kṣudhālave | kṣudhālubhyām | kṣudhālubhyaḥ |
Ablative | kṣudhāloḥ | kṣudhālubhyām | kṣudhālubhyaḥ |
Genitive | kṣudhāloḥ | kṣudhālvoḥ | kṣudhālūnām |
Locative | kṣudhālau | kṣudhālvoḥ | kṣudhāluṣu |