Declension table of ?kṣudhādhvaṃsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣudhādhvaṃsaḥ | kṣudhādhvaṃsau | kṣudhādhvaṃsāḥ |
Vocative | kṣudhādhvaṃsa | kṣudhādhvaṃsau | kṣudhādhvaṃsāḥ |
Accusative | kṣudhādhvaṃsam | kṣudhādhvaṃsau | kṣudhādhvaṃsān |
Instrumental | kṣudhādhvaṃsena | kṣudhādhvaṃsābhyām | kṣudhādhvaṃsaiḥ kṣudhādhvaṃsebhiḥ |
Dative | kṣudhādhvaṃsāya | kṣudhādhvaṃsābhyām | kṣudhādhvaṃsebhyaḥ |
Ablative | kṣudhādhvaṃsāt | kṣudhādhvaṃsābhyām | kṣudhādhvaṃsebhyaḥ |
Genitive | kṣudhādhvaṃsasya | kṣudhādhvaṃsayoḥ | kṣudhādhvaṃsānām |
Locative | kṣudhādhvaṃse | kṣudhādhvaṃsayoḥ | kṣudhādhvaṃseṣu |