Declension table of ?kṣitīśvaraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣitīśvaraḥ | kṣitīśvarau | kṣitīśvarāḥ |
Vocative | kṣitīśvara | kṣitīśvarau | kṣitīśvarāḥ |
Accusative | kṣitīśvaram | kṣitīśvarau | kṣitīśvarān |
Instrumental | kṣitīśvareṇa | kṣitīśvarābhyām | kṣitīśvaraiḥ kṣitīśvarebhiḥ |
Dative | kṣitīśvarāya | kṣitīśvarābhyām | kṣitīśvarebhyaḥ |
Ablative | kṣitīśvarāt | kṣitīśvarābhyām | kṣitīśvarebhyaḥ |
Genitive | kṣitīśvarasya | kṣitīśvarayoḥ | kṣitīśvarāṇām |
Locative | kṣitīśvare | kṣitīśvarayoḥ | kṣitīśvareṣu |