Declension table of ?kṣitibhartṛ

Deva

MasculineSingularDualPlural
Nominativekṣitibhartā kṣitibhartārau kṣitibhartāraḥ
Vocativekṣitibhartaḥ kṣitibhartārau kṣitibhartāraḥ
Accusativekṣitibhartāram kṣitibhartārau kṣitibhartṝn
Instrumentalkṣitibhartrā kṣitibhartṛbhyām kṣitibhartṛbhiḥ
Dativekṣitibhartre kṣitibhartṛbhyām kṣitibhartṛbhyaḥ
Ablativekṣitibhartuḥ kṣitibhartṛbhyām kṣitibhartṛbhyaḥ
Genitivekṣitibhartuḥ kṣitibhartroḥ kṣitibhartṝṇām
Locativekṣitibhartari kṣitibhartroḥ kṣitibhartṛṣu

Compound kṣitibhartṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria