Declension table of ?kṣīravṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣīravṛkṣaḥ | kṣīravṛkṣau | kṣīravṛkṣāḥ |
Vocative | kṣīravṛkṣa | kṣīravṛkṣau | kṣīravṛkṣāḥ |
Accusative | kṣīravṛkṣam | kṣīravṛkṣau | kṣīravṛkṣān |
Instrumental | kṣīravṛkṣeṇa | kṣīravṛkṣābhyām | kṣīravṛkṣaiḥ kṣīravṛkṣebhiḥ |
Dative | kṣīravṛkṣāya | kṣīravṛkṣābhyām | kṣīravṛkṣebhyaḥ |
Ablative | kṣīravṛkṣāt | kṣīravṛkṣābhyām | kṣīravṛkṣebhyaḥ |
Genitive | kṣīravṛkṣasya | kṣīravṛkṣayoḥ | kṣīravṛkṣāṇām |
Locative | kṣīravṛkṣe | kṣīravṛkṣayoḥ | kṣīravṛkṣeṣu |