Declension table of ?kṣīrakharjūraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣīrakharjūraḥ | kṣīrakharjūrau | kṣīrakharjūrāḥ |
Vocative | kṣīrakharjūra | kṣīrakharjūrau | kṣīrakharjūrāḥ |
Accusative | kṣīrakharjūram | kṣīrakharjūrau | kṣīrakharjūrān |
Instrumental | kṣīrakharjūreṇa | kṣīrakharjūrābhyām | kṣīrakharjūraiḥ kṣīrakharjūrebhiḥ |
Dative | kṣīrakharjūrāya | kṣīrakharjūrābhyām | kṣīrakharjūrebhyaḥ |
Ablative | kṣīrakharjūrāt | kṣīrakharjūrābhyām | kṣīrakharjūrebhyaḥ |
Genitive | kṣīrakharjūrasya | kṣīrakharjūrayoḥ | kṣīrakharjūrāṇām |
Locative | kṣīrakharjūre | kṣīrakharjūrayoḥ | kṣīrakharjūreṣu |