Declension table of ?kṣīṇārtha

Deva

MasculineSingularDualPlural
Nominativekṣīṇārthaḥ kṣīṇārthau kṣīṇārthāḥ
Vocativekṣīṇārtha kṣīṇārthau kṣīṇārthāḥ
Accusativekṣīṇārtham kṣīṇārthau kṣīṇārthān
Instrumentalkṣīṇārthena kṣīṇārthābhyām kṣīṇārthaiḥ kṣīṇārthebhiḥ
Dativekṣīṇārthāya kṣīṇārthābhyām kṣīṇārthebhyaḥ
Ablativekṣīṇārthāt kṣīṇārthābhyām kṣīṇārthebhyaḥ
Genitivekṣīṇārthasya kṣīṇārthayoḥ kṣīṇārthānām
Locativekṣīṇārthe kṣīṇārthayoḥ kṣīṇārtheṣu

Compound kṣīṇārtha -

Adverb -kṣīṇārtham -kṣīṇārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria