Declension table of ?kṣepapātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣepapātaḥ | kṣepapātau | kṣepapātāḥ |
Vocative | kṣepapāta | kṣepapātau | kṣepapātāḥ |
Accusative | kṣepapātam | kṣepapātau | kṣepapātān |
Instrumental | kṣepapātena | kṣepapātābhyām | kṣepapātaiḥ kṣepapātebhiḥ |
Dative | kṣepapātāya | kṣepapātābhyām | kṣepapātebhyaḥ |
Ablative | kṣepapātāt | kṣepapātābhyām | kṣepapātebhyaḥ |
Genitive | kṣepapātasya | kṣepapātayoḥ | kṣepapātānām |
Locative | kṣepapāte | kṣepapātayoḥ | kṣepapāteṣu |