Declension table of ?kṣemakṛtDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣemakṛt | kṣemakṛtau | kṣemakṛtaḥ |
Vocative | kṣemakṛt | kṣemakṛtau | kṣemakṛtaḥ |
Accusative | kṣemakṛtam | kṣemakṛtau | kṣemakṛtaḥ |
Instrumental | kṣemakṛtā | kṣemakṛdbhyām | kṣemakṛdbhiḥ |
Dative | kṣemakṛte | kṣemakṛdbhyām | kṣemakṛdbhyaḥ |
Ablative | kṣemakṛtaḥ | kṣemakṛdbhyām | kṣemakṛdbhyaḥ |
Genitive | kṣemakṛtaḥ | kṣemakṛtoḥ | kṣemakṛtām |
Locative | kṣemakṛti | kṣemakṛtoḥ | kṣemakṛtsu |