Declension table of ?kṣemadhūrtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣemadhūrtaḥ | kṣemadhūrtau | kṣemadhūrtāḥ |
Vocative | kṣemadhūrta | kṣemadhūrtau | kṣemadhūrtāḥ |
Accusative | kṣemadhūrtam | kṣemadhūrtau | kṣemadhūrtān |
Instrumental | kṣemadhūrtena | kṣemadhūrtābhyām | kṣemadhūrtaiḥ kṣemadhūrtebhiḥ |
Dative | kṣemadhūrtāya | kṣemadhūrtābhyām | kṣemadhūrtebhyaḥ |
Ablative | kṣemadhūrtāt | kṣemadhūrtābhyām | kṣemadhūrtebhyaḥ |
Genitive | kṣemadhūrtasya | kṣemadhūrtayoḥ | kṣemadhūrtānām |
Locative | kṣemadhūrte | kṣemadhūrtayoḥ | kṣemadhūrteṣu |