Declension table of ?kṣemānandaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣemānandaḥ | kṣemānandau | kṣemānandāḥ |
Vocative | kṣemānanda | kṣemānandau | kṣemānandāḥ |
Accusative | kṣemānandam | kṣemānandau | kṣemānandān |
Instrumental | kṣemānandena | kṣemānandābhyām | kṣemānandaiḥ kṣemānandebhiḥ |
Dative | kṣemānandāya | kṣemānandābhyām | kṣemānandebhyaḥ |
Ablative | kṣemānandāt | kṣemānandābhyām | kṣemānandebhyaḥ |
Genitive | kṣemānandasya | kṣemānandayoḥ | kṣemānandānām |
Locative | kṣemānande | kṣemānandayoḥ | kṣemānandeṣu |