Declension table of ?kṣayitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣayitaḥ | kṣayitau | kṣayitāḥ |
Vocative | kṣayita | kṣayitau | kṣayitāḥ |
Accusative | kṣayitam | kṣayitau | kṣayitān |
Instrumental | kṣayitena | kṣayitābhyām | kṣayitaiḥ kṣayitebhiḥ |
Dative | kṣayitāya | kṣayitābhyām | kṣayitebhyaḥ |
Ablative | kṣayitāt | kṣayitābhyām | kṣayitebhyaḥ |
Genitive | kṣayitasya | kṣayitayoḥ | kṣayitānām |
Locative | kṣayite | kṣayitayoḥ | kṣayiteṣu |