Declension table of ?kṣayapravṛttaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣayapravṛttaḥ | kṣayapravṛttau | kṣayapravṛttāḥ |
Vocative | kṣayapravṛtta | kṣayapravṛttau | kṣayapravṛttāḥ |
Accusative | kṣayapravṛttam | kṣayapravṛttau | kṣayapravṛttān |
Instrumental | kṣayapravṛttena | kṣayapravṛttābhyām | kṣayapravṛttaiḥ kṣayapravṛttebhiḥ |
Dative | kṣayapravṛttāya | kṣayapravṛttābhyām | kṣayapravṛttebhyaḥ |
Ablative | kṣayapravṛttāt | kṣayapravṛttābhyām | kṣayapravṛttebhyaḥ |
Genitive | kṣayapravṛttasya | kṣayapravṛttayoḥ | kṣayapravṛttānām |
Locative | kṣayapravṛtte | kṣayapravṛttayoḥ | kṣayapravṛtteṣu |