Declension table of ?kṣatriyamardanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣatriyamardanaḥ | kṣatriyamardanau | kṣatriyamardanāḥ |
Vocative | kṣatriyamardana | kṣatriyamardanau | kṣatriyamardanāḥ |
Accusative | kṣatriyamardanam | kṣatriyamardanau | kṣatriyamardanān |
Instrumental | kṣatriyamardanena | kṣatriyamardanābhyām | kṣatriyamardanaiḥ kṣatriyamardanebhiḥ |
Dative | kṣatriyamardanāya | kṣatriyamardanābhyām | kṣatriyamardanebhyaḥ |
Ablative | kṣatriyamardanāt | kṣatriyamardanābhyām | kṣatriyamardanebhyaḥ |
Genitive | kṣatriyamardanasya | kṣatriyamardanayoḥ | kṣatriyamardanānām |
Locative | kṣatriyamardane | kṣatriyamardanayoḥ | kṣatriyamardaneṣu |