Declension table of ?kṣatriyabruva

Deva

MasculineSingularDualPlural
Nominativekṣatriyabruvaḥ kṣatriyabruvau kṣatriyabruvāḥ
Vocativekṣatriyabruva kṣatriyabruvau kṣatriyabruvāḥ
Accusativekṣatriyabruvam kṣatriyabruvau kṣatriyabruvān
Instrumentalkṣatriyabruveṇa kṣatriyabruvābhyām kṣatriyabruvaiḥ kṣatriyabruvebhiḥ
Dativekṣatriyabruvāya kṣatriyabruvābhyām kṣatriyabruvebhyaḥ
Ablativekṣatriyabruvāt kṣatriyabruvābhyām kṣatriyabruvebhyaḥ
Genitivekṣatriyabruvasya kṣatriyabruvayoḥ kṣatriyabruvāṇām
Locativekṣatriyabruve kṣatriyabruvayoḥ kṣatriyabruveṣu

Compound kṣatriyabruva -

Adverb -kṣatriyabruvam -kṣatriyabruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria