Declension table of ?kṣatriyabruvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣatriyabruvaḥ | kṣatriyabruvau | kṣatriyabruvāḥ |
Vocative | kṣatriyabruva | kṣatriyabruvau | kṣatriyabruvāḥ |
Accusative | kṣatriyabruvam | kṣatriyabruvau | kṣatriyabruvān |
Instrumental | kṣatriyabruveṇa | kṣatriyabruvābhyām | kṣatriyabruvaiḥ kṣatriyabruvebhiḥ |
Dative | kṣatriyabruvāya | kṣatriyabruvābhyām | kṣatriyabruvebhyaḥ |
Ablative | kṣatriyabruvāt | kṣatriyabruvābhyām | kṣatriyabruvebhyaḥ |
Genitive | kṣatriyabruvasya | kṣatriyabruvayoḥ | kṣatriyabruvāṇām |
Locative | kṣatriyabruve | kṣatriyabruvayoḥ | kṣatriyabruveṣu |