Declension table of ?kṣatrasaṅgrahītṛ

Deva

MasculineSingularDualPlural
Nominativekṣatrasaṅgrahītā kṣatrasaṅgrahītārau kṣatrasaṅgrahītāraḥ
Vocativekṣatrasaṅgrahītaḥ kṣatrasaṅgrahītārau kṣatrasaṅgrahītāraḥ
Accusativekṣatrasaṅgrahītāram kṣatrasaṅgrahītārau kṣatrasaṅgrahītṝn
Instrumentalkṣatrasaṅgrahītrā kṣatrasaṅgrahītṛbhyām kṣatrasaṅgrahītṛbhiḥ
Dativekṣatrasaṅgrahītre kṣatrasaṅgrahītṛbhyām kṣatrasaṅgrahītṛbhyaḥ
Ablativekṣatrasaṅgrahītuḥ kṣatrasaṅgrahītṛbhyām kṣatrasaṅgrahītṛbhyaḥ
Genitivekṣatrasaṅgrahītuḥ kṣatrasaṅgrahītroḥ kṣatrasaṅgrahītṝṇām
Locativekṣatrasaṅgrahītari kṣatrasaṅgrahītroḥ kṣatrasaṅgrahītṛṣu

Compound kṣatrasaṅgrahītṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria