Declension table of ?kṣatavidhvaṃsinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣatavidhvaṃsī | kṣatavidhvaṃsinau | kṣatavidhvaṃsinaḥ |
Vocative | kṣatavidhvaṃsin | kṣatavidhvaṃsinau | kṣatavidhvaṃsinaḥ |
Accusative | kṣatavidhvaṃsinam | kṣatavidhvaṃsinau | kṣatavidhvaṃsinaḥ |
Instrumental | kṣatavidhvaṃsinā | kṣatavidhvaṃsibhyām | kṣatavidhvaṃsibhiḥ |
Dative | kṣatavidhvaṃsine | kṣatavidhvaṃsibhyām | kṣatavidhvaṃsibhyaḥ |
Ablative | kṣatavidhvaṃsinaḥ | kṣatavidhvaṃsibhyām | kṣatavidhvaṃsibhyaḥ |
Genitive | kṣatavidhvaṃsinaḥ | kṣatavidhvaṃsinoḥ | kṣatavidhvaṃsinām |
Locative | kṣatavidhvaṃsini | kṣatavidhvaṃsinoḥ | kṣatavidhvaṃsiṣu |