Declension table of ?kṣapāghanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣapāghanaḥ | kṣapāghanau | kṣapāghanāḥ |
Vocative | kṣapāghana | kṣapāghanau | kṣapāghanāḥ |
Accusative | kṣapāghanam | kṣapāghanau | kṣapāghanān |
Instrumental | kṣapāghanena | kṣapāghanābhyām | kṣapāghanaiḥ kṣapāghanebhiḥ |
Dative | kṣapāghanāya | kṣapāghanābhyām | kṣapāghanebhyaḥ |
Ablative | kṣapāghanāt | kṣapāghanābhyām | kṣapāghanebhyaḥ |
Genitive | kṣapāghanasya | kṣapāghanayoḥ | kṣapāghanānām |
Locative | kṣapāghane | kṣapāghanayoḥ | kṣapāghaneṣu |