Declension table of ?kṣamāpannaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣamāpannaḥ | kṣamāpannau | kṣamāpannāḥ |
Vocative | kṣamāpanna | kṣamāpannau | kṣamāpannāḥ |
Accusative | kṣamāpannam | kṣamāpannau | kṣamāpannān |
Instrumental | kṣamāpannena | kṣamāpannābhyām | kṣamāpannaiḥ kṣamāpannebhiḥ |
Dative | kṣamāpannāya | kṣamāpannābhyām | kṣamāpannebhyaḥ |
Ablative | kṣamāpannāt | kṣamāpannābhyām | kṣamāpannebhyaḥ |
Genitive | kṣamāpannasya | kṣamāpannayoḥ | kṣamāpannānām |
Locative | kṣamāpanne | kṣamāpannayoḥ | kṣamāpanneṣu |