Declension table of ?kṣāraka

Deva

MasculineSingularDualPlural
Nominativekṣārakaḥ kṣārakau kṣārakāḥ
Vocativekṣāraka kṣārakau kṣārakāḥ
Accusativekṣārakam kṣārakau kṣārakān
Instrumentalkṣārakeṇa kṣārakābhyām kṣārakaiḥ kṣārakebhiḥ
Dativekṣārakāya kṣārakābhyām kṣārakebhyaḥ
Ablativekṣārakāt kṣārakābhyām kṣārakebhyaḥ
Genitivekṣārakasya kṣārakayoḥ kṣārakāṇām
Locativekṣārake kṣārakayoḥ kṣārakeṣu

Compound kṣāraka -

Adverb -kṣārakam -kṣārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria