Declension table of ?kṣārāgadaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣārāgadaḥ | kṣārāgadau | kṣārāgadāḥ |
Vocative | kṣārāgada | kṣārāgadau | kṣārāgadāḥ |
Accusative | kṣārāgadam | kṣārāgadau | kṣārāgadān |
Instrumental | kṣārāgadena | kṣārāgadābhyām | kṣārāgadaiḥ kṣārāgadebhiḥ |
Dative | kṣārāgadāya | kṣārāgadābhyām | kṣārāgadebhyaḥ |
Ablative | kṣārāgadāt | kṣārāgadābhyām | kṣārāgadebhyaḥ |
Genitive | kṣārāgadasya | kṣārāgadayoḥ | kṣārāgadānām |
Locative | kṣārāgade | kṣārāgadayoḥ | kṣārāgadeṣu |