Declension table of ?kṣāntivādinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṣāntivādī | kṣāntivādinau | kṣāntivādinaḥ |
Vocative | kṣāntivādin | kṣāntivādinau | kṣāntivādinaḥ |
Accusative | kṣāntivādinam | kṣāntivādinau | kṣāntivādinaḥ |
Instrumental | kṣāntivādinā | kṣāntivādibhyām | kṣāntivādibhiḥ |
Dative | kṣāntivādine | kṣāntivādibhyām | kṣāntivādibhyaḥ |
Ablative | kṣāntivādinaḥ | kṣāntivādibhyām | kṣāntivādibhyaḥ |
Genitive | kṣāntivādinaḥ | kṣāntivādinoḥ | kṣāntivādinām |
Locative | kṣāntivādini | kṣāntivādinoḥ | kṣāntivādiṣu |