Declension table of ?kṛtavadhyacihnaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛtavadhyacihnaḥ | kṛtavadhyacihnau | kṛtavadhyacihnāḥ |
Vocative | kṛtavadhyacihna | kṛtavadhyacihnau | kṛtavadhyacihnāḥ |
Accusative | kṛtavadhyacihnam | kṛtavadhyacihnau | kṛtavadhyacihnān |
Instrumental | kṛtavadhyacihnena | kṛtavadhyacihnābhyām | kṛtavadhyacihnaiḥ kṛtavadhyacihnebhiḥ |
Dative | kṛtavadhyacihnāya | kṛtavadhyacihnābhyām | kṛtavadhyacihnebhyaḥ |
Ablative | kṛtavadhyacihnāt | kṛtavadhyacihnābhyām | kṛtavadhyacihnebhyaḥ |
Genitive | kṛtavadhyacihnasya | kṛtavadhyacihnayoḥ | kṛtavadhyacihnānām |
Locative | kṛtavadhyacihne | kṛtavadhyacihnayoḥ | kṛtavadhyacihneṣu |