Declension table of ?kṛtapuṅkhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛtapuṅkhaḥ | kṛtapuṅkhau | kṛtapuṅkhāḥ |
Vocative | kṛtapuṅkha | kṛtapuṅkhau | kṛtapuṅkhāḥ |
Accusative | kṛtapuṅkham | kṛtapuṅkhau | kṛtapuṅkhān |
Instrumental | kṛtapuṅkhena | kṛtapuṅkhābhyām | kṛtapuṅkhaiḥ kṛtapuṅkhebhiḥ |
Dative | kṛtapuṅkhāya | kṛtapuṅkhābhyām | kṛtapuṅkhebhyaḥ |
Ablative | kṛtapuṅkhāt | kṛtapuṅkhābhyām | kṛtapuṅkhebhyaḥ |
Genitive | kṛtapuṅkhasya | kṛtapuṅkhayoḥ | kṛtapuṅkhānām |
Locative | kṛtapuṅkhe | kṛtapuṅkhayoḥ | kṛtapuṅkheṣu |