Declension table of ?kṛtadhvajDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛtadhvak | kṛtadhvajau | kṛtadhvajaḥ |
Vocative | kṛtadhvak | kṛtadhvajau | kṛtadhvajaḥ |
Accusative | kṛtadhvajam | kṛtadhvajau | kṛtadhvajaḥ |
Instrumental | kṛtadhvajā | kṛtadhvagbhyām | kṛtadhvagbhiḥ |
Dative | kṛtadhvaje | kṛtadhvagbhyām | kṛtadhvagbhyaḥ |
Ablative | kṛtadhvajaḥ | kṛtadhvagbhyām | kṛtadhvagbhyaḥ |
Genitive | kṛtadhvajaḥ | kṛtadhvajoḥ | kṛtadhvajām |
Locative | kṛtadhvaji | kṛtadhvajoḥ | kṛtadhvakṣu |