Declension table of ?kṛpāviṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛpāviṣṭaḥ | kṛpāviṣṭau | kṛpāviṣṭāḥ |
Vocative | kṛpāviṣṭa | kṛpāviṣṭau | kṛpāviṣṭāḥ |
Accusative | kṛpāviṣṭam | kṛpāviṣṭau | kṛpāviṣṭān |
Instrumental | kṛpāviṣṭena | kṛpāviṣṭābhyām | kṛpāviṣṭaiḥ kṛpāviṣṭebhiḥ |
Dative | kṛpāviṣṭāya | kṛpāviṣṭābhyām | kṛpāviṣṭebhyaḥ |
Ablative | kṛpāviṣṭāt | kṛpāviṣṭābhyām | kṛpāviṣṭebhyaḥ |
Genitive | kṛpāviṣṭasya | kṛpāviṣṭayoḥ | kṛpāviṣṭānām |
Locative | kṛpāviṣṭe | kṛpāviṣṭayoḥ | kṛpāviṣṭeṣu |