Declension table of ?kṛmihantṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛmihantā | kṛmihantārau | kṛmihantāraḥ |
Vocative | kṛmihantaḥ | kṛmihantārau | kṛmihantāraḥ |
Accusative | kṛmihantāram | kṛmihantārau | kṛmihantṝn |
Instrumental | kṛmihantrā | kṛmihantṛbhyām | kṛmihantṛbhiḥ |
Dative | kṛmihantre | kṛmihantṛbhyām | kṛmihantṛbhyaḥ |
Ablative | kṛmihantuḥ | kṛmihantṛbhyām | kṛmihantṛbhyaḥ |
Genitive | kṛmihantuḥ | kṛmihantroḥ | kṛmihantṝṇām |
Locative | kṛmihantari | kṛmihantroḥ | kṛmihantṛṣu |