Declension table of ?kṛṣṇavālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇavālaḥ | kṛṣṇavālau | kṛṣṇavālāḥ |
Vocative | kṛṣṇavāla | kṛṣṇavālau | kṛṣṇavālāḥ |
Accusative | kṛṣṇavālam | kṛṣṇavālau | kṛṣṇavālān |
Instrumental | kṛṣṇavālena | kṛṣṇavālābhyām | kṛṣṇavālaiḥ kṛṣṇavālebhiḥ |
Dative | kṛṣṇavālāya | kṛṣṇavālābhyām | kṛṣṇavālebhyaḥ |
Ablative | kṛṣṇavālāt | kṛṣṇavālābhyām | kṛṣṇavālebhyaḥ |
Genitive | kṛṣṇavālasya | kṛṣṇavālayoḥ | kṛṣṇavālānām |
Locative | kṛṣṇavāle | kṛṣṇavālayoḥ | kṛṣṇavāleṣu |