Declension table of ?kṛṣṇadhattūrakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kṛṣṇadhattūrakaḥ | kṛṣṇadhattūrakau | kṛṣṇadhattūrakāḥ |
Vocative | kṛṣṇadhattūraka | kṛṣṇadhattūrakau | kṛṣṇadhattūrakāḥ |
Accusative | kṛṣṇadhattūrakam | kṛṣṇadhattūrakau | kṛṣṇadhattūrakān |
Instrumental | kṛṣṇadhattūrakeṇa | kṛṣṇadhattūrakābhyām | kṛṣṇadhattūrakaiḥ kṛṣṇadhattūrakebhiḥ |
Dative | kṛṣṇadhattūrakāya | kṛṣṇadhattūrakābhyām | kṛṣṇadhattūrakebhyaḥ |
Ablative | kṛṣṇadhattūrakāt | kṛṣṇadhattūrakābhyām | kṛṣṇadhattūrakebhyaḥ |
Genitive | kṛṣṇadhattūrakasya | kṛṣṇadhattūrakayoḥ | kṛṣṇadhattūrakāṇām |
Locative | kṛṣṇadhattūrake | kṛṣṇadhattūrakayoḥ | kṛṣṇadhattūrakeṣu |