Declension table of ?jitātmanDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jitātmā | jitātmānau | jitātmānaḥ |
Vocative | jitātman | jitātmānau | jitātmānaḥ |
Accusative | jitātmānam | jitātmānau | jitātmanaḥ |
Instrumental | jitātmanā | jitātmabhyām | jitātmabhiḥ |
Dative | jitātmane | jitātmabhyām | jitātmabhyaḥ |
Ablative | jitātmanaḥ | jitātmabhyām | jitātmabhyaḥ |
Genitive | jitātmanaḥ | jitātmanoḥ | jitātmanām |
Locative | jitātmani | jitātmanoḥ | jitātmasu |