Declension table of ?jīvanavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jīvanavān | jīvanavantau | jīvanavantaḥ |
Vocative | jīvanavan | jīvanavantau | jīvanavantaḥ |
Accusative | jīvanavantam | jīvanavantau | jīvanavataḥ |
Instrumental | jīvanavatā | jīvanavadbhyām | jīvanavadbhiḥ |
Dative | jīvanavate | jīvanavadbhyām | jīvanavadbhyaḥ |
Ablative | jīvanavataḥ | jīvanavadbhyām | jīvanavadbhyaḥ |
Genitive | jīvanavataḥ | jīvanavatoḥ | jīvanavatām |
Locative | jīvanavati | jīvanavatoḥ | jīvanavatsu |