Declension table of ?jatṛṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jatṛṇaḥ | jatṛṇau | jatṛṇāḥ |
Vocative | jatṛṇa | jatṛṇau | jatṛṇāḥ |
Accusative | jatṛṇam | jatṛṇau | jatṛṇān |
Instrumental | jatṛṇena | jatṛṇābhyām | jatṛṇaiḥ jatṛṇebhiḥ |
Dative | jatṛṇāya | jatṛṇābhyām | jatṛṇebhyaḥ |
Ablative | jatṛṇāt | jatṛṇābhyām | jatṛṇebhyaḥ |
Genitive | jatṛṇasya | jatṛṇayoḥ | jatṛṇānām |
Locative | jatṛṇe | jatṛṇayoḥ | jatṛṇeṣu |