Declension table of ?jarjarībhūtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jarjarībhūtaḥ | jarjarībhūtau | jarjarībhūtāḥ |
Vocative | jarjarībhūta | jarjarībhūtau | jarjarībhūtāḥ |
Accusative | jarjarībhūtam | jarjarībhūtau | jarjarībhūtān |
Instrumental | jarjarībhūtena | jarjarībhūtābhyām | jarjarībhūtaiḥ jarjarībhūtebhiḥ |
Dative | jarjarībhūtāya | jarjarībhūtābhyām | jarjarībhūtebhyaḥ |
Ablative | jarjarībhūtāt | jarjarībhūtābhyām | jarjarībhūtebhyaḥ |
Genitive | jarjarībhūtasya | jarjarībhūtayoḥ | jarjarībhūtānām |
Locative | jarjarībhūte | jarjarībhūtayoḥ | jarjarībhūteṣu |