Declension table of ?janmacintāmaṇiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | janmacintāmaṇiḥ | janmacintāmaṇī | janmacintāmaṇayaḥ |
Vocative | janmacintāmaṇe | janmacintāmaṇī | janmacintāmaṇayaḥ |
Accusative | janmacintāmaṇim | janmacintāmaṇī | janmacintāmaṇīn |
Instrumental | janmacintāmaṇinā | janmacintāmaṇibhyām | janmacintāmaṇibhiḥ |
Dative | janmacintāmaṇaye | janmacintāmaṇibhyām | janmacintāmaṇibhyaḥ |
Ablative | janmacintāmaṇeḥ | janmacintāmaṇibhyām | janmacintāmaṇibhyaḥ |
Genitive | janmacintāmaṇeḥ | janmacintāmaṇyoḥ | janmacintāmaṇīnām |
Locative | janmacintāmaṇau | janmacintāmaṇyoḥ | janmacintāmaṇiṣu |