Declension table of ?jalapūruṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalapūruṣaḥ | jalapūruṣau | jalapūruṣāḥ |
Vocative | jalapūruṣa | jalapūruṣau | jalapūruṣāḥ |
Accusative | jalapūruṣam | jalapūruṣau | jalapūruṣān |
Instrumental | jalapūruṣeṇa | jalapūruṣābhyām | jalapūruṣaiḥ jalapūruṣebhiḥ |
Dative | jalapūruṣāya | jalapūruṣābhyām | jalapūruṣebhyaḥ |
Ablative | jalapūruṣāt | jalapūruṣābhyām | jalapūruṣebhyaḥ |
Genitive | jalapūruṣasya | jalapūruṣayoḥ | jalapūruṣāṇām |
Locative | jalapūruṣe | jalapūruṣayoḥ | jalapūruṣeṣu |